वांछित मन्त्र चुनें

त्वं सो॑म पि॒तृभि॑: संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ । तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ soma pitṛbhiḥ saṁvidāno nu dyāvāpṛthivī ā tatantha | tasmai ta indo haviṣā vidhema vayaṁ syāma patayo rayīṇām ||

पद पाठ

त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ । तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ ८.४८.१३

ऋग्वेद » मण्डल:8» सूक्त:48» मन्त्र:13 | अष्टक:6» अध्याय:4» वर्ग:13» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मैं जैसे (ऋदूदरेण) शरीरहितकारी उदररक्षक (सख्या) मित्रसमान लाभदायक सोमरस को (सचेय) ग्रहण करता हूँ, तद्वत् अन्यान्य जन भी करें। (यः+पीतः) जो पीने पर (मा+न+रिष्येत्) मुझको हानि नहीं पहुँचाता है, वैसे स्वल्प पीने से किसी को हानि न पहुँचावेगा। (हर्य्यश्व) हे आत्मन् ! (अयम्+यः+सोमः) यह जो सोमरस (अस्मे+न्यधायि) हम लोगों के उदर में स्थापित है, वह चिरकाल तक हमें सुखकारी हो (तस्मै+प्रतिरम्+आयुः) उससे आयु अधिक बढ़े, ऐसी (इन्द्रम्+एमि) ईश्वर से प्रार्थना करता हूँ ॥१०॥
भावार्थभाषाः - ईश्वर से सब कोई प्रार्थना करें कि उत्तमोत्तम अन्न खा पीकर हम बलवान् और लोकोपकारी हों ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अहम्। ऋदूदरेण=मृदूदरेण=उदरस्य अबाधकेन। सख्या=सखिभूतेन सख्येव वा हितकरेण सोमरसेन। सचेय=संगच्छेय। हे हर्य्यश्व=आत्मन् इन्द्रियस्वामिन् ! यः पीतः सन्। मा न रिष्येत्=न मां हिंस्येत्। अयं यः सोमः। अस्मे=अस्मासु। न्यधायि=निहितोऽभूत्। तस्मै=सोमाय। प्रतिरमायुः। इन्द्रमेमि=याचे ॥१०॥