वांछित मन्त्र चुनें

न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु । यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

na taṁ tigmaṁ cana tyajo na drāsad abhi taṁ guru | yasmā u śarma sapratha ādityāso arādhvam anehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु । यस्मै॑ । ऊँ॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.७

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:8» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (प्रचेतसः) परमज्ञानी वे सभासद्जन (यस्मै) जिस सज्जन को (क्षयम्) निवासार्थ गृह (च) और (जीवातुम्) जीवनसाधनोपाय (अरासत) देते हैं (घ+इत्) निश्चय (इमे+आदित्याः) ये सभासद् उस (विश्वस्य+मनोः) सर्वकृपापात्र मनुष्य के (रायः) धन के ऊपर (ईशते) अधिकारी भी रखते हैं (अनेहसः) इत्यादि पूर्ववत् ॥४॥
भावार्थभाषाः - इसका आशय यह है कि सभासद् जिसको पारितोषिकरूप धनादि देवें, उसके धन के वे रक्षक भी होवें ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - प्रचेतसः=प्रकृष्टप्रज्ञाः परमज्ञानिनस्ते सभासदः। यस्मै पुरुषाय। क्षयं=गृहम्। जीवातुञ्च=जीवनसाधनोपायञ्च। अरासत=ददति तस्य। विश्वस्य=सर्वस्य मनोर्मनुष्यस्य (घ+इत्) रायो धनस्य इमे आदित्या ईशते। शिष्टं व्याख्यातम् ॥४॥