वांछित मन्त्र चुनें

यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् । त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

yad āvir yad apīcyaṁ devāso asti duṣkṛtam | trite tad viśvam āptya āre asmad dadhātanānehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् । त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.१३

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:13 | अष्टक:6» अध्याय:4» वर्ग:9» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (देवाः) हे दुष्टों के जीतनेवाले हे विजयी सभासदो ! (यत्+शर्म) जो सुखसम्पत्ति (शरणम्) जो रक्षण (यद्+भद्रम्) जो भद्र (यद्+अनातुरम्) जो रोगरहित वस्तु (त्रिधातु) तीन प्रकार के धातु (यद्+वरूथ्यम्) गृहोचित उपकरण जगत् में हैं, (तत्) उस सबको (अस्मासु) हम प्रजाजनों में (वि+यन्तन) स्थापित कीजिये ॥१०॥
भावार्थभाषाः - राज्यसम्बन्धी कर्मचारियों, सभासदों, प्रतिनिधियों तथा अन्यान्य पुरुषों को उचित है कि सब प्रकार अपने देश को परम समृद्ध बनाने की चेष्टा करें ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे देवाः=विजिगीषवो मनुष्याः ! यत् शर्म=यत् शरणम्। यद् भद्रं=कल्याणम्। यद् अनातुरम्=रोगरहितं वस्तु। यत् त्रिधातु। यद् वरूथ्यम्=गृहोचितम्। तत्सर्वमस्मासु। वि यन्तन=स्थापयत ॥१०॥