वांछित मन्त्र चुनें

नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त । गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥

अंग्रेज़ी लिप्यंतरण

neha bhadraṁ rakṣasvine nāvayai nopayā uta | gave ca bhadraṁ dhenave vīrāya ca śravasyate nehaso va ūtayaḥ suūtayo va ūtayaḥ ||

पद पाठ

न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त । गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥ ८.४७.१२

ऋग्वेद » मण्डल:8» सूक्त:47» मन्त्र:12 | अष्टक:6» अध्याय:4» वर्ग:9» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अदितिः) जो प्रजास्थापित अखण्डनीया राजसभा (मित्रस्य) ब्राह्मण-दल की (रेवतः) धनवान् (अर्य्यम्णः) वैश्य-दल की (च) तथा (वरुणस्य) राज-दल की (माता) निर्मात्री है। वह (नः) हमारी (उरुष्यतु) रक्षा करे, पुनः (अदितिः) वह सभा (शर्म) कल्याण, शरण, सुख और आनन्द (यच्छतु) देवे ॥९॥
भावार्थभाषाः - समस्त प्रजाएँ मिलकर सुदृढ़तर सभा स्थापित करें। वहाँ देश के बुद्धिमान्, विद्वान्, शूरवीर और प्रत्येक दल के मुख्य-२ पुरुष और नारियाँ सभासद् बनाए जायँ, जो देश का सर्वप्रकार से हित किया करें ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अदितिः=प्रजास्थापिता अखण्डनीया सभा। मित्रस्य=ब्राह्मणस्य। रेवतः=धनवतोऽर्यम्णो=वैश्यदलस्य। च पुनः। वरुणस्य=राजदलस्य। माता=निर्मात्री वर्तते। सा नोऽस्मान्। उरुष्यतु। रक्षतु। साऽदितिः। शर्म=सुखम्। यच्छतु=ददातु ॥९॥