वांछित मन्त्र चुनें

तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒: सचा॑ । तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥

अंग्रेज़ी लिप्यंतरण

tasmin hi santy ūtayo viśvā abhīravaḥ sacā | tam ā vahantu saptayaḥ purūvasum madāya harayaḥ sutam ||

पद पाठ

तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ । तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥ ८.४६.७

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:7 | अष्टक:6» अध्याय:4» वर्ग:2» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (घ) यह विषय सर्वत्र प्रसिद्ध है कि (सः+मर्त्यः) वह मनुष्य (सुनीथः) सुयज्ञ होता है अर्थात् उस मनुष्य के सकल वैदिक या लौकिक कर्म पुष्पित और सुफलित होते हैं, यद्वा वह अच्छे प्रकार जगत् में चलाया जाता है, (यम्) जिसकी (मरुतः) राज्यसेनाएँ (अद्रुहः) द्रोहरहित होकर (पान्ति) रक्षा करती हैं, (यम्+अर्यमा) जिसकी रक्षा श्रेष्ठ पुरुष करते हैं, (मित्रः) ब्राह्मण=मित्रभूत ब्रह्मवित् पुरुष जिसकी रक्षा करते हैं ॥४॥
भावार्थभाषाः - जिसके ऊपर ईश्वर तथा लोक की कृपा हो, वही श्रेष्ठ पुरुष है। अतः प्रत्येक मनुष्य को शुभकर्म में प्रवृत्त होना चाहिये। शुभकर्मों से शत्रु भी प्रसन्न रहते हैं ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - सः मर्त्यः=स मनुष्यः। सुनीथः=सुयज्ञः सुनीयमानो वा भवति घेति प्रसिद्धौ। यं मरुतः=सेनाः। अद्रुहः सन्तः। पान्ति=रक्षन्ति। यम्। अर्य्यमा=श्रेष्ठो जनः पाति। मित्रो ब्राह्मणः पाति ॥४॥