वांछित मन्त्र चुनें

सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पान्त्य॒द्रुह॑: ॥

अंग्रेज़ी लिप्यंतरण

sunītho ghā sa martyo yam maruto yam aryamā | mitraḥ pānty adruhaḥ ||

पद पाठ

सु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा । मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥ ८.४६.४

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:4 | अष्टक:6» अध्याय:4» वर्ग:1» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (पुरूवसो) हे भूरिधन हे निखिल सम्पत्तिसंयुक्त (प्रणेतः) हे निखिल विधियों तथा सम्पूर्ण भुवनों के विधाता (हरीणाम्+स्थातः) परस्पर हरणशील भुवनों के अधिष्ठाता (इन्द्र) हे परमैश्वर्य्यशालिन् महेश्वर ! (त्वावतः) तेरे ही उपासक (वयम्+स्मसि) हम मनुष्य हैं, अतः हमारी रक्षा और कल्याण जिससे हो, सो करें ॥१॥
भावार्थभाषाः - परमेश्वर ही सर्वविधाता सर्वकर्त्ता है। उसी के सेवक हम मनुष्य हैं, अतः उसी की उपासना स्तुति और प्रार्थना हम करें ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे पुरूवसो=भूरिधन सर्वसम्पत्तिमन् ! हे प्रणेतः=निखिलविधीनां संपूर्णभुवनानाञ्च विधातः। हे हरीणां स्थातः=हरणशीलानां भुवनानाम् अधिष्ठातः। हे इन्द्र ! परमैश्वर्य्यसंयुक्त महेश ! त्वावतः=त्वत्सदृशस्य तवैवेत्यर्थः। उपासकाः। वयं स्मसि=वयं स्मः। तस्मादस्मान् रक्षेति शेषः ॥१॥