वांछित मन्त्र चुनें

उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः । अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥

अंग्रेज़ी लिप्यंतरण

ucathye vapuṣi yaḥ svarāḻ uta vāyo ghṛtasnāḥ | aśveṣitaṁ rajeṣitaṁ śuneṣitam prājma tad idaṁ nu tat ||

पद पाठ

उ॒च॒थ्ये॑ । वपु॑षि । यः । स्व॒ऽराट् । उ॒त । वा॒यो॒ इति॑ । घृ॒त॒ऽस्नाः । अश्व॑ऽइषितम् । रजः॑ऽइषितम् । शुना॑ऽइषितम् । प्र । अज्म॑ । तत् । इ॒दम् । नु । तत् ॥ ८.४६.२८

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:28 | अष्टक:6» अध्याय:4» वर्ग:6» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:28


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (वायो) हे सर्वगते, सर्वशक्ते महेश ! आप (नः) हमारे (महे+तने) महान् विस्तार के लिये (मखाय) यज्ञ के लिये (पाजसे) बल के लिये (आ+याहि) हमारे गृह पर हृदय में और शुभकर्मों में आवें, आप (भूरि+दावने) बहुत-बहुत देनेवाले हैं, आप (महि+दावने) महान् वस्तु देनेवाले हैं, हे भगवन् (सद्यः+चित्) सर्वदा (ते) उस आपके लिये (वयम्+हि) हम मनुष्य (चक्रिम) स्तुति करते हैं, आपकी कीर्ति गाते हैं ॥२५॥
भावार्थभाषाः - वह ईश्वर हमारी सम्पूर्ण आवश्यकताएँ जानता और यथाकर्म पूर्ण करता है। उससे बढ़कर कौन दानी है। हे मनुष्यों ! उसी की स्तुति प्रार्थना करो ॥२५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे वायो=सर्वगते सर्वशक्ते महेश ! त्वम्। नोऽस्माकम्। महे=महते। तने=विस्ताराय। पुनः। मखाय=यज्ञाय। पुनः। पाजसे=बलाय। आयाहि। हि=यस्मान्। वयम्। भूरि=बहु। दावने=दात्रे। महि=महत्। दावने=दात्रे। ते=तुभ्यम्। सद्यश्चित्। चक्रिम=स्तुतिं कुर्मः ॥२५॥