वांछित मन्त्र चुनें

दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शव॑: । म॒थ्रा ने॒मिं नि वा॑वृतुः ॥

अंग्रेज़ी लिप्यंतरण

daśa śyāvā ṛdhadrayo vītavārāsa āśavaḥ | mathrā nemiṁ ni vāvṛtuḥ ||

पद पाठ

दश॑ । श्या॒वाः । ऋ॒धत्ऽर॑यः । वी॒तऽवा॑रासः । आ॒शवः॑ । म॒थ्राः । ने॒मिम् । नि । व॒वृ॒तुः॒ ॥ ८.४६.२३

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:23 | अष्टक:6» अध्याय:4» वर्ग:5» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:23


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सनितः) हे दाता (सुसनितः) हे परमदाता (उग्र) हे उग्र (चित्र) हे चित्र आश्चर्य्य (चेतिष्ठ) हे चितानेवाले ज्ञानविज्ञानप्रद (सूनृत) सत्यस्वरूप (प्रसहा) हे विघ्नविनाशक शत्रुनिवारक (सम्राट्) हे महाराज ! तू (सहुरिम्) सहनशील (सहन्तम्) दुःखनिवारक (भुज्युम्) भोग्योचित (पूर्व्यम्) पुरातन पूर्ण धन दे ॥२०॥
भावार्थभाषाः - उपासकों के हृदय में ईश्वरीय गुण प्रविष्ट हों, अतः नाना विशेषणों द्वारा वर्णन होता है ॥२०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सनितः=दातः ! हे सुसनितः=परमदातः ! हे उग्र ! हे चित्र ! हे चेतिष्ठ=अतिशयेन चेतयितः ! हे सूनृत ! हे प्रसहा=विघ्नविनाशक शत्रुनिवारक ! हे सम्राट् ! त्वम्। वाजेषु=संसारसंग्रामेषु। सहुरिम्=सहनशीलम्। सहन्तम्= दुःखनिवारकम्। पूर्व्यम्=पुरातनं पूर्णम्। भुज्युं=भोग्यम्। धनं देहीति शेषः ॥२०॥