वांछित मन्त्र चुनें

प्र॒भ॒ङ्गं दु॑र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र । र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥

अंग्रेज़ी लिप्यंतरण

prabhaṅgaṁ durmatīnām indra śaviṣṭhā bhara | rayim asmabhyaṁ yujyaṁ codayanmate jyeṣṭhaṁ codayanmate ||

पद पाठ

प्र॒ऽभ॒ङ्गम् । दुः॒ऽम॒ती॒नाम् । इन्द्र॑ । श॒वि॒ष्ठ॒ । आ । भ॒र॒ । र॒यिम् । अ॒स्मभ्य॑म् । युज्य॑म् । चो॒द॒य॒त्ऽम॒ते॒ । ज्येष्ठ॑म् । चो॒द॒य॒त्ऽम॒ते॒ ॥ ८.४६.१९

ऋग्वेद » मण्डल:8» सूक्त:46» मन्त्र:19 | अष्टक:6» अध्याय:4» वर्ग:4» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:19


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हम उपासक गण (विश्वेषाम्+वसूनाम्) सर्वसम्पत्तियों के (इरज्यन्तम्) स्वामी परमेश्वर की स्तुति प्रार्थना करते हैं, जो (सासह्वांसम्) हमारे निखिल विघ्नों, रोगों और मानसिक क्लेशों का निवारण करनेवाला है, जो (अस्य+वर्पसः+चित्) इस संसार के सब रूपों का भी स्वामी है। जो रूप (नूनम्) इस समय या (अथ) आगे (अति कृपयतः) होनेवाला है, उस सबका वही स्वामी है ॥१६॥
भावार्थभाषाः - परमात्मा सर्वसम्पत्तियों और सर्व रूपरङ्गों का अधिपति है, उसकी उपासना हम करते हैं और इसी प्रकार सब करें ॥१६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - विश्वेषां=सर्वेषाम्। वसूनाम्=धनानाम् इरज्यन्तमीशानां स्वामिनं परमात्मानम्। वयं स्तुमः। कीदृशम्। सासह्वांसम्=सर्वेषां विघ्नानामभिभवितारम्। पुनः। नूनमिदानीम्। अथ=भविष्यति काले च। अतिकृपयतः=अतिशयेन कल्पयतो धारयतः। अस्य दृश्यमानस्य। वर्पसो रूपस्य चिदपि। ईशानम् ॥१६॥