वांछित मन्त्र चुनें

यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका॑य गि॒रिं पृ॒थुम् । गोभ्यो॑ गा॒तुं निरे॑तवे ॥

अंग्रेज़ी लिप्यंतरण

yaḥ kṛntad id vi yonyaṁ triśokāya girim pṛthum | gobhyo gātuṁ niretave ||

पद पाठ

यः । कृ॒न्तत् । इत् । वि । यो॒न्यम् । त्रि॒ऽशोका॑य । गि॒रिम् । पृ॒थुम् । गोऽभ्यः॑ । गा॒तुम् । निःऽए॑तवे ॥ ८.४५.३०

ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:30 | अष्टक:6» अध्याय:3» वर्ग:47» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:30


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - परमात्मा (तुर्वशे) शीघ्र वश में होनेवाले सरल स्वभावी (यदौ) मनुष्य में (अह्ववाय्यम्) प्रतिदिन किए हुए (तत्+सत्यम्) उस सत्य को (विदानः) पाकर उसके लिये (तुर्वणे) इस संसार-संग्राम में (शमि) कल्याण का मार्ग (व्यानट्) फैलाता है ॥२७॥
भावार्थभाषाः - ईश्वर जिसमें सत्यता पाता है, उसके लिये मङ्गलमय मार्ग खोलता है, अतः हे मनुष्यों ! प्रतिदिन सत्यता की ओर जाओ। असत्यता में फँसकर अपने को मत पतित बनाओ ॥२७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - परमात्मा ! तुर्वशे=तूर्णवशे, शीघ्रवशीभूते। यदौ=मनुष्ये। अह्ववाय्यम्=प्रतिदिनसंतानीयम्=प्रतिदिनकृतमित्यर्थः तत् सत्यम्। विदानः=प्राप्नुवन्=जानत् वा तदर्थम्। तुर्वणे=संसारक्षेत्रे। शमि=कल्याणम्। व्यानट्=विस्तारयति ॥२७॥