या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे । ता सं॒सत्सु॒ प्र वो॑चत ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  yā vṛtrahā parāvati sanā navā ca cucyuve | tā saṁsatsu pra vocata ||
                  पद पाठ 
                  
                                या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे । ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥ ८.४५.२५
                  ऋग्वेद » मण्डल:8» सूक्त:45» मन्त्र:25 
                  | अष्टक:6» अध्याय:3» वर्ग:46» मन्त्र:5 
                  | मण्डल:8» अनुवाक:6» मन्त्र:25
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
                   पदार्थान्वयभाषाः -  (वृषभ) हे उपासकों को अभीष्ट देनेवाले देव ! (त्वाम्+अभि) आपके उद्देश से अर्थात् आपकी प्रसन्नता के लिये (सुते) इस प्रस्तुत यज्ञक्रिया में (पीतये) मनुष्यों के पान और भोग के लिये (सुतम्) सोमयुक्त विविध पदार्थ (सृजामि) देता हूँ। हे इन्द्र ! (तृम्प) उनको आप तृप्त करें और (मदम्) उनके आनन्द को (व्यश्नुहि) बढ़ावें ॥२२॥              
              
              
              
              
                            
              
              बार पढ़ा गया
        
                    शिव शंकर शर्मा
                   पदार्थान्वयभाषाः -  हे वृषभ ! उपासकानामभीष्टवर्षाकारिन् इन्द्र ! त्वामभि=त्वामुद्दिश्य। अहमुपासकः। सुते=प्रस्तुते यज्ञे। सुतं=विविधं वस्तु। पीतये=मनुष्याणां पीतये। सृजामि=त्यजामि। हे देव। तृम्प=तान् तर्पय। तेषां मदमानन्दञ्च। व्यश्नुहि=विस्तारय च ॥२२॥              
              
              
              
              
                            
              
            
                  