वांछित मन्त्र चुनें

स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह । चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥

अंग्रेज़ी लिप्यंतरण

samidhāna u santya śukraśoca ihā vaha | cikitvān daivyaṁ janam ||

पद पाठ

स॒म्ऽइ॒धा॒नः । ऊँ॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ । चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥ ८.४४.९

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:37» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - मैं उपासक (अग्निम्+ईळे) अग्निवाच्य परमात्मा की स्तुति करता हूँ, क्योंकि (सः+उ) वही (श्रवत्) मेरे स्तोत्र और अभीष्टों को सुनता है, जो (मन्द्रम्) आनन्दप्रद (होतारम्) दाता (ऋत्विजम्) ऋतु-२ में सर्व पदार्थों को इकट्ठा करनेवाला (चित्रभानुम्) आश्चर्य्य तेजोयुक्त और (विभावसुम्) सबको प्रकाशित करनेवाला और आदर देनेवाला है। वही एक देव उपास्य है ॥६॥
भावार्थभाषाः - हे मनुष्यों ! उसी की उपासना करो, जो तुम्हारी बातों को सुनता और पूर्ण करता है ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अहमुपासकः। अग्निमीशमीळे=स्तौमि। यतः। स उ=स एव मम स्तोत्राणि। श्रवत्=शृणोति। कीदृशमग्निम्। मन्द्रम्=मादयितारम् आनन्दयितारम्। होतारम्=दातारम्। ऋत्विजम्=ऋतौ-२ यजमानं=संगतिकारकम्। चित्रभानुम्=आश्चर्य्यतेजस्कम्। पुनः। विभावसुम् विभावयितारं विभासयितारं वा ॥६॥