वांछित मन्त्र चुनें

जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् । अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥

अंग्रेज़ी लिप्यंतरण

juṣāṇo aṅgirastamemā havyāny ānuṣak | agne yajñaṁ naya ṛtuthā ||

पद पाठ

जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् । अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥ ८.४४.८

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:8 | अष्टक:6» अध्याय:3» वर्ग:37» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

मनुष्य के सर्व कर्म उसकी प्रीति के लिये हों, यह इससे सिखलाते हैं।

पदार्थान्वयभाषाः - (हर्यत) हे भक्तजनों के मङ्गलाभिलाषिन् ! (अग्ने) परमदेव ! (घृताचीः) घृतसंयुक्त (मम) मेरे (जुह्वः) जुहू स्रुवा उपभृति आदि हवनोपकरण भी (त्वा) आपकी प्रीति के लिये (उप+यन्तु) होवें। हे ईश ! (नः) हमारे (हव्या) स्तोत्रों को तू (जुषस्व) ग्रहण कर ॥५॥
भावार्थभाषाः - हे मनुष्यों ! तुम वैसे शुद्ध कर्म करो, जिससे परमात्मा प्रसन्न हो ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

मनुष्यस्य सर्वाणि कर्माणि तत्प्रीत्यै भवन्त्विति शिक्षते।

पदार्थान्वयभाषाः - हे हर्यत=भक्तजनान् कामयमान ! अग्ने=सर्वशक्ते ईश ! घृताचीः=घृतमञ्चन्त्यः। मम। जुह्वः=जुहूप्रभृतीनि पूजोपकरणानि। त्वा=त्वाम्। उपयन्तु=प्राप्नुवन्तु। तवैव प्रीत्यर्थं तानि वस्तूनि भवन्त्वित्यर्थः। हे अग्ने ! नोऽस्माकम्। हव्या=हव्यानि स्तोत्राणि। त्वं जुषस्व=गृहाण ॥५॥