अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ आ सा॑दयादि॒ह ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  agniṁ dūtam puro dadhe havyavāham upa bruve | devām̐ ā sādayād iha ||
                  पद पाठ 
                  
                                अ॒ग्निम् । दू॒तम् । पु॒रः । द॒धे॒ । ह॒व्य॒ऽवाह॑म् । उप॑ । ब्रु॒वे॒ । दे॒वान् । आ । सा॒द॒या॒त् । इ॒ह ॥ ८.४४.३
                  ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:3 
                  | अष्टक:6» अध्याय:3» वर्ग:36» मन्त्र:3 
                  | मण्डल:8» अनुवाक:6» मन्त्र:3
                
              
                बार पढ़ा गया
        
                    शिव शंकर शर्मा
                   पदार्थान्वयभाषाः -  (सहस्वः) हे महाबलिष्ठ यद्वा हे जगत्कर्त्ता ! (अग्ने) हे सर्वाधार ईश ! (यत्) जो (ते) आपका धन (न+उपदस्यति) कदापि क्षीण नहीं होता अर्थात् विज्ञानरूप वा मोक्षरूप धन है, (तत्) उस (दात्रम्) दानीय (वार्य्यम्) वरणीय=स्वीकरणीय (वसु) धन को (त्वत्) आप से (ईमहे) माँगते हैं ॥३३॥              
              
              
                            
                  भावार्थभाषाः -  अपने पुरुषार्थ से लौकिक धन उपार्जन करे, परन्तु विज्ञानरूप धन उस जगदीश्वर से माँगे ॥३३॥              
              
              
                            
              
              बार पढ़ा गया
        
                    शिव शंकर शर्मा
                   पदार्थान्वयभाषाः -  हे सहस्वः महाबलिष्ठ यद्वा जगत्कर्तः परमात्मन् ! यत्। ते=तव धनम्। न उपदस्यति=न कदापि उपक्षीयते विज्ञानरूपं मोक्षस्वरूपं वा धनम्। तत्। दात्रं=दानीयम्। वार्य्यम्=वरणीयम्। वसु=धनम्। त्वत्=त्वत्तः। हे अग्ने ! ईमहे=याचामहे ॥३३॥              
              
              
              
              
                            
              
             
                  