वांछित मन्त्र चुनें

अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑त॒: सदा॑ । अ॒ग्नेः स॒ख्यं वृ॑णीमहे ॥

अंग्रेज़ी लिप्यंतरण

adabdhasya svadhāvato dūtasya rebhataḥ sadā | agneḥ sakhyaṁ vṛṇīmahe ||

पद पाठ

अद॑ब्धस्य । स्व॒धाऽव॑तः । दू॒तस्य॑ । रेभ॑तः । सदा॑ । अ॒ग्नेः । स॒ख्यम् । वृ॒णी॒म॒हे॒ ॥ ८.४४.२०

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:20 | अष्टक:6» अध्याय:3» वर्ग:39» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्ति सर्वगतिप्रद ईश ! (तव) तेरी (अर्चयः) सूर्य्यादिरूप ज्वालाएँ (उद्+ईरते) ऊपर फैलती हैं, जो (शुचयः) परम पवित्र हैं (शुक्राः) शुक्ल हैं (भ्राजन्तः) सर्वत्र दीप्यमान हो रही हैं। हे भगवन् ! (तव+ज्योतींषि) आपके तेज सर्वत्र फैल रहे हैं ॥१७॥
भावार्थभाषाः - हे मनुष्यों ! ईश्वर का तेज देखो। सूर्य्य उसकी ज्वाला है। तुम स्वयं उसके ज्योति हो। जिसमें सर्वज्ञान भरा हुआ है, वह मानवजाति किस प्रकार भटक रही है ॥१७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अग्ने ! तव। शुचयः=शुद्धाः। शुक्राः=शुक्लवर्णाः। तथा भ्राजन्तो दीप्यमानाः। अर्चयः। उदीरते=ऊर्ध्वं गच्छन्ति। हे भगवन् ! तव तेजांसि सर्वत्र प्रसरन्ति ॥१७॥