वांछित मन्त्र चुनें

त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि॑न्वन्ति॒ चित्ति॑भिः । त्वां व॑र्धन्तु नो॒ गिर॑: ॥

अंग्रेज़ी लिप्यंतरण

tvām agne manīṣiṇas tvāṁ hinvanti cittibhiḥ | tvāṁ vardhantu no giraḥ ||

पद पाठ

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । त्वाम् । हि॒न्व॒न्ति॒ । चित्ति॑ऽभिः । त्वाम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ ॥ ८.४४.१९

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:19 | अष्टक:6» अध्याय:3» वर्ग:39» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:19


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अयम्+अग्निः) यह सर्वत्र विद्यमान ईश (मूर्धा) सबका मूर्धा=शिर है और (दिवः+मूर्धा+ककुत्) द्युलोक का शिर और उससे भी ऊपर विद्यमान है और यह (पृथिव्याः+पतिः) पृथिवी का पति है। यह (अपाम्) जल के (रेतांसि) स्थावर जङ्गमरूप बीजों को (जिन्वति) पुष्ट और जिलाता है ॥१६॥
भावार्थभाषाः - हे मनुष्यों ! जो ईश्वर त्रिभुवन का अधिपति और स्थावरों और जङ्गमों का प्राणस्वरूप है, उसकी आज्ञाएँ मानो और उसी को जान पहिचान कर पूजो। स्तुति करो। अन्य की पूजा छोड़ो ॥१६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - अयमग्निः=सर्वत्र विद्यमान ईशः। मूर्धा=सर्वश्रेष्ठः। दिवः=सूर्य्याद्यधिष्ठितलोकस्य। मूर्धा शिरस्थानीयः। पुनः। ककुत्=तस्मादपि लोकादूर्ध्वोऽस्ति। अयमेव पृथिव्या पतिरस्ति। अयमेव अपां=जलानाम्। रेतांसि= स्थावरजङ्गमात्मकानि भूतानि। जिन्वति=प्रीणयति ॥१६॥