वांछित मन्त्र चुनें

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति । पुन॒र्यन्तरु॑णी॒रपि॑ ॥

अंग्रेज़ी लिप्यंतरण

dhāsiṁ kṛṇvāna oṣadhīr bapsad agnir na vāyati | punar yan taruṇīr api ||

पद पाठ

धा॒सिम् । कृ॒ण्वा॒नः । ओष॑धीः । बप्स॑त् । अ॒ग्निः । न । वा॒य॒ति॒ । पुनः॑ । यन् । तरु॑णीः । अपि॑ ॥ ८.४३.७

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:7 | अष्टक:6» अध्याय:3» वर्ग:30» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:7


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे भगवन् ! आपके उत्पादित ये (अग्नयः) सूर्य्य, विद्युत्, अग्नि और चन्द्र आदि सर्वजगत् (पृथक्) पृथक्-पृथक् (यतन्ते) स्व-स्व कार्य्य में यत्न कर रहे हैं। वे कैसे हैं−(हरयः) परस्पर हरणशील, परस्परोपकारक, पुनः (धूमकेतवः) जिनके चिह्न धूम हैं, पुनः (वातजूताः) जो स्थूल और सूक्ष्म वायुओं से प्रेरित होते हैं, पुनः (उप+द्यवि) कोई पदार्थ द्युलोक में, कोई पृथिवी पर और कोई मध्यलोक में स्व-स्व कार्य में लगे हुए हैं ॥४॥
भावार्थभाषाः - उसकी महती शक्ति है, जिससे सूर्य्यादि लोकों में भी कार्य्य हो रहे हैं, हे मनुष्यों ! आप उसी की पूजा कीजिये ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे भगवन् ! तवोत्पादिताः। इमे। अग्नयः=सूर्य्यविद्युदग्नयः। पृथक्=पृथक्-२ यतन्ते स्वस्वकार्ये पृथक्-२ परिश्राम्यन्ति। कीदृशास्ते। हरयः=हरणशीलाः पुनः। धूमकेतवः= धूमध्वजाः। पुनः। वातजूताः=वायुप्रेरिताः। उपद्यवि। केचन द्युलोके। केचन अन्तरिक्षे। केचन पृथिव्यां यतन्ते इत्यन्वयः ॥४॥