वांछित मन्त्र चुनें

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥

अंग्रेज़ी लिप्यंतरण

tubhyaṁ ghet te janā ime viśvāḥ sukṣitayaḥ pṛthak | dhāsiṁ hinvanty attave ||

पद पाठ

तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् । धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥ ८.४३.२९

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:29 | अष्टक:6» अध्याय:3» वर्ग:34» मन्त्र:4 | मण्डल:8» अनुवाक:6» मन्त्र:29


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्ते सर्वाधार देव ! तू (मृध्राणि) हिंसक (द्विषः) द्वेषी पुरुषों को (अप+घ्नन्) विनष्ट करता हुआ और (विश्वाहा) सब दिन (रक्षांसि) महामहा दुष्ट अत्याचारी अन्यायी घोर पापी जनों को (तिग्मेन) तीक्ष्ण तेज से (दहन्) जलाता हुआ (दीदिहि) इस भूमि को उज्ज्वल बना ॥२६॥
भावार्थभाषाः - उसकी कृपा से मनुष्यों के निखिल विघ्न शान्त होते हैं, अतः हे मनुष्यों ! उसी की उपासना करो ॥२६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अग्ने ! मृध्राणि=हिंसकान्। द्विषः=द्वेष्टॄन्। अपघ्नन्=अपविनाशयन्। पुनः। विश्वाहा=सर्वाणि अहानि। रक्षांसि=महादुष्टान्। तिग्मेन=तीव्रेण तेजसा। दहन् त्वम्। दीदिहि। दीपय ॥२६॥