वांछित मन्त्र चुनें

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत । तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥

अंग्रेज़ी लिप्यंतरण

yad agne divijā asy apsujā vā sahaskṛta | taṁ tvā gīrbhir havāmahe ||

पद पाठ

यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ । तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥ ८.४३.२८

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:28 | अष्टक:6» अध्याय:3» वर्ग:34» मन्त्र:3 | मण्डल:8» अनुवाक:6» मन्त्र:28


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अग्निम्) उस परमात्मदेव को हम उपासक (वाजयामसि) पूजें स्तुति करें, जो (विश्वायुवेपसम्) सबमें बल देनेवाला है (मर्य्यम्+न) मित्र मनुष्य के समान (हितम्) हितकारी है, पुनः (वाजिनम्) स्वयं महाबलिष्ठ और सर्वज्ञानमय है, पुनः (सप्तिम्+न) मानो एक स्थान से दूसरे स्थान में गमन करनेवाला है। उस देव की उपासना करो ॥२५॥
भावार्थभाषाः - हे मनुष्यों ! उसकी विभूति देखो, सूर्य्यादिकों को भी वह बलप्रद है। वही सबका हितकारी है, उसी की उपासना करो ॥२५॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - विश्वायुवेपसम्। विश्वेषु सर्वेषु आयुः=गमनशीलं वेपो बलं यस्य तम्। सर्वबलप्रदमित्यर्थः। मर्य्यं न=मनुष्यमिव। हितं=हितकरम्। वाजिनम्=सर्वज्ञानमयम्। सप्तिन्न= सर्पणशीलमिव स्थितम्। अग्निम्। वाजयामसि=स्तुमः ॥२५॥