वांछित मन्त्र चुनें

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् । अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥

अंग्रेज़ी लिप्यंतरण

sa tvaṁ viprāya dāśuṣe rayiṁ dehi sahasriṇam | agne vīravatīm iṣam ||

पद पाठ

सः । त्वम् । विप्रा॑य । दा॒शुषे॑ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । अग्ने॑ । वी॒रऽव॑तीम् । इष॑म् ॥ ८.४३.१५

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:15 | अष्टक:6» अध्याय:3» वर्ग:31» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

पुनः परमात्मा ही उपासनीय है, यह इस ऋचा से दिखलाते हैं।

पदार्थान्वयभाषाः - (उत) और (होतः) हे सर्वप्राणप्रद हे परमदाता (वरेण्यक्रतो) हे श्रेष्ठकर्मन् (अग्ने) सर्वव्यापिन् देव ! (वयम्) हम उपासक (त्वा) आपको (नमसा) नमस्कार और (समिद्भिः) सम्यक् दीप्त शुद्ध इन्द्रियों से पूज कर (ईमहे) माँगते हैं ॥१२॥
भावार्थभाषाः - कामनाओं की पूर्ति के लिये अन्यान्य देवों से याचना लोग करते हैं। इस ऋचा द्वारा उसका निषेध कर केवल ईश्वर से ही याचना करनी चाहिये, यह शिक्षा देते हैं ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः परमात्मैवोपासनीय इत्यनया दर्शयति।

पदार्थान्वयभाषाः - उत=अपि च। हे होतः=सर्वेषां प्राणप्रद हे परमदातः ! हे वरेण्यक्रतो=वरेण्याः श्रेष्ठा वरणीयाश्च क्रतवः कर्माणि जगद्रचनारूपाणि यस्य। हे सर्वश्रेष्ठकर्मन् हे अग्ने ! वयमुपासकाः। त्वाम्। नमसा=नमस्कारेण। समिद्भिः=सम्यग्दीप्तैः सर्वैरिन्द्रियैश्च। सम्पूज्य। ईमहे=याचामहे ॥१२॥