वांछित मन्त्र चुनें

आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

ā vāṁ grāvāṇo aśvinā dhībhir viprā acucyavuḥ | nāsatyā somapītaye nabhantām anyake same ||

पद पाठ

आ । वा॒म् । ग्रावा॑णः । अ॒श्वि॒ना॒ । धी॒भिः । विप्राः॑ । अ॒चु॒च्य॒वुः॒ । नास॑त्या । सोम॑ऽपीतये । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४२.४

ऋग्वेद » मण्डल:8» सूक्त:42» मन्त्र:4 | अष्टक:6» अध्याय:3» वर्ग:28» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (असुरः) सबमें प्राण देनेवाला (विश्ववेदाः) सर्व धन और सर्व ज्ञानमय वह वरुण-वाच्य जगदीश्वर (द्याम्) पृथिवी से ऊपर समस्त जगत् को (अस्तभ्नात्) स्तम्भ के समान पकड़े हुए विद्यमान है, पुनः (पृथिव्याः+वरिमाणम्) पृथिवी के परिमाण को (अमिमीत) जो बनाता है और जो (विश्वा+भुवनानि) सम्पूर्ण भुवनों को बनाकर (आसीदत्) उन पर अधिकार रखता है (सम्राड्) वही सबका महाराज है। हे मनुष्यों ! (वरुणस्य) वरणीय परमात्मा के (व्रतानि) कर्म (तानि) वे ये (विश्वा+इत्) सब ही हैं। कहाँ तक उसका वर्णन किया जाए, इसकी यह शक्ति जानकर इसी को गाओ और पूजो ॥१॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - असुरः=असून् प्राणान् राति ददातीत्यसुरः। विश्ववेदाः=विश्वानि सर्वाणि वेदांसि धनानि ज्ञानानि वा यस्य स विश्ववेदाः। वरुणः द्याम्। अस्तभ्नात्=स्तम्भवत् धारयति। पुनः पृथिव्याः। वरिमाणं परिमाणम्। अमिमीत=विरचयति। पुनः विश्वा=विश्वानि=सर्वाणि भुवनानि सृष्ट्वा। आसीदत्=अधितिष्ठति। तथा तेषां सम्राडपि स एव। हे मनुष्याः ! वरुणस्य। तान्येतानि व्रतानि। विश्वा+इत्=विश्वान्येव। सर्वाणि तस्यैव कार्य्याणीति ज्ञात्वा तमेव गायत पूजयत ॥१॥