वांछित मन्त्र चुनें
देवता: वरुणः ऋषि: नाभाकः काण्वः छन्द: जगती स्वर: निषादः

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒: स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

yasya śvetā vicakṣaṇā tisro bhūmīr adhikṣitaḥ | trir uttarāṇi papratur varuṇasya dhruvaṁ sadaḥ sa saptānām irajyati nabhantām anyake same ||

पद पाठ

यस्य॑ । श्वे॒ता । वि॒ऽच॒क्ष॒णा । ति॒स्रः । भूमीः॑ । अ॒धि॒ऽक्षि॒तः । त्रिः । उत्ऽत॑राणि । प॒प्रतुः॑ । वरु॑णस्य । ध्रु॒वम् । सदः॑ । सः । स॒प्ता॒नाम् । इ॒रज्य॒ति॒ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.४१.९

ऋग्वेद » मण्डल:8» सूक्त:41» मन्त्र:9 | अष्टक:6» अध्याय:3» वर्ग:27» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:9


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! आप वरुणदेव की महिमा देखिये। (यस्मिन्) जिस वरुण में (विश्वा) सम्पूर्ण (काव्या) काव्यकलाप (श्रिता) आश्रित है। यहाँ दृष्टान्त देते हैं−(चक्रे) रथ के चक्र में (नाभिः+इव) स्थापित रहता है। तद्वत् उस परमदेव में स्वयं काव्यकलाप स्थित हैं। हे मनुष्यों ! उस (त्रितम्) त्रिलोकव्यापी वरुण को (जूती) शीघ्र और प्रेम से (सपर्य्यत) पूजो, शीघ्रता में दृष्टान्त देते हैं−(गावः+न) जैसे गाएँ (व्रजे) गोष्ठ में (संयुजे) संयुक्त होने के लिये शीघ्रता करती हैं। तद्वत्। पुनः (युजे) युग्य में जैसे मनुष्य (अश्वान्) घोड़ों को (अयुक्षत) जोतते हैं, तद्वत् हे मनुष्यों ! आप अपने को ईश्वर की पूजा के लिये शीघ्रता करो ॥६॥
भावार्थभाषाः - ईश्वर स्वयं महाकवि है, तथापि अपनी वाणी पवित्र करने के लिये ईश्वरीय स्तोत्र रचते हैं। स्वकल्याणार्थ उसको पूजो। आलस्य मत करो ॥६॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! वरुणस्य महिमानं पश्यत। यस्मिन् वरुणे। विश्वानि। काव्या=काव्यानि=कविकर्माणि। चक्रे= नाभिरिव। श्रिता=श्रितानि। तं त्रितं=त्रिषु स्थानेषु ततं व्याप्तम्। जूती=शीघ्रमेव। सपर्य्यत। पूजयत। व्रजे=गोष्ठे संयुजे=संयोगार्थं। गावो न=यथा व्रजं गन्तुं गावः शीघ्रतां कुर्वन्ति। यथा च मनुष्याः। युजे=युग्ये। अश्वान्। अयुक्षत=युञ्जन्ति। तद्वत्। शेषं पूर्वमुक्तम् ॥६॥