वांछित मन्त्र चुनें

उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः । अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥

अंग्रेज़ी लिप्यंतरण

upa bradhnaṁ vāvātā vṛṣaṇā harī indram apasu vakṣataḥ | arvāñcaṁ tvā saptayo dhvaraśriyo vahantu savaned upa ||

पद पाठ

उप॑ । ब्र॒ध्नम् । व॒वाता॑ । वृष॑णा । हरी॒ इति॑ । इन्द्र॑म् । अ॒पऽसु॑ । व॒क्ष॒तः॒ । अ॒र्वाञ्च॑म् । त्वा॒ । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ॥ ८.४.१४

ऋग्वेद » मण्डल:8» सूक्त:4» मन्त्र:14 | अष्टक:5» अध्याय:7» वर्ग:32» मन्त्र:4 | मण्डल:8» अनुवाक:1» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

इससे इन्द्र की स्तुति करते हैं।

पदार्थान्वयभाषाः - (वावाता) अत्यन्त गमनशील (वृषणा) आनन्दवर्षाप्रद (हरी) प्रेम वा आकर्षण से वा अपने-२ प्रभाव से परस्पर हरण करते हुए स्थावर जङ्गम संसार (ब्रध्नम्) सर्व मूलकारण (इन्द्रम्) परमात्मा को (अपसु) हमारे सर्व कर्मों में (उप+वक्षतः) ले आवें अर्थात् प्रकाशित करें। तथा हे भगवन् ! (त्वा) तुझको (अर्वाञ्चम्) हम लोगों के अभिमुख करके (अध्वरश्रियः) यज्ञशोभाप्रद (सप्तयः) सर्पणशील इतर पदार्थ (सवनानि) यज्ञों में (उप+वहन्तु+इत्) अवश्य ले आवें अर्थात् प्रत्येक वस्तु में तेरी विभूति प्रकाशित हो। इति ॥१४॥
भावार्थभाषाः - द्विविध जो ये स्थावर जङ्गमरूप संसार हैं, वे परस्पर में उपकारी हैं, आनन्दवर्षा करते हैं और वे ही परमात्मा के प्रकाश करने में समर्थ हैं। इससे यह उपदेश देते हैं कि तुम उस उपाय से शुभ कर्म करो और मन को वश में लाओ, जिससे तुम्हारे सर्व कर्मों में सब पदार्थ ईश की विभूति प्रकाशित कर सकें ॥१४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ब्रध्नम्, उप) अन्तरिक्षमार्ग में (वावाता) अन्तरिक्षगामी (वृषणा) वृषण नामक (हरी) हरणशील शक्तियें (इन्द्रं) कर्मयोगी को (कर्मसु) यज्ञकर्म की ओर (वक्षतः) ले आयें तथा (अर्वाञ्चम्) भूमिमार्ग में (त्वा) आपको (अध्वरश्रियः) यज्ञ में रहनेवाले यजमानसम्बन्धी (सप्तयः) अश्व (सवना) यज्ञ के प्रति (उपवहन्तु) लावें ॥१४॥
भावार्थभाषाः - हे याज्ञिक लोगो ! हमारी कामनाओं को पूर्ण करनेवाली शक्तियें कर्मयोगी को यज्ञभूमि में लावें, या यों कहो कि यजमान के शीघ्रगामी अश्व, जो यज्ञस्थान में ही रहते हैं, वे कर्मयोगी को यहाँ पहुँचावें, जिससे हम लोग शिक्षा द्वारा अपना मनोरथ पूर्ण करें ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

अनयेन्द्रः स्तूयते।

पदार्थान्वयभाषाः - वावाता=वावातौ=अतिशयेन गन्तारौ। वा गतिगन्धनयोः। अस्माद् यङ्लुगन्तात् कर्तरि तृजर्थे निष्ठा। वृषणा=वृषणौ=आनन्दस्य वर्षितारौ। हरी=परस्परं प्रेम्णाऽऽकर्षणेन वा हरन्तौ। स्थावरजङ्गमसंसारौ। ब्रध्नम्=सर्वेषां मूलभूतम्। इन्द्रमीशम्। अपसु=अस्मदीयेषु कर्मसु। अपस् शब्दः सकारान्तः कर्मवचनः। अत्र सकारस्य लोपः। उपवक्षतः=उपवहताम्=प्रकाशयताम्। तथा हे भगवन् ! त्वा=त्वाम्। अर्वाञ्चम्=अस्मदभिमुखं कृत्वा। अध्वरश्रियः=यज्ञस्य शोभाकारकाः। सप्तयः=सर्पणस्वभावा इतरे पदार्थाः। सवना=सवनान्यस्मदीयानि शुभानि कर्माणि प्रति। उपवहन्तु इत्=आनन्दयन्त्वेव=प्रकाशयन्त्वित्यर्थः ॥१४॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (ब्रध्नम्, उप) अन्तरिक्षमध्ये (वावाता) गतवत्यौ (वृषणा) वृषणसंज्ञके (हरी) हरणशीले शक्ती (इन्द्रं) कर्मयोगिणं (कर्मसु) यजमानकर्माभिमुखम् (वक्षतः) वहताम् (अर्वाञ्चम्) भूमिमार्गे (त्वा) त्वाम् (अध्वरश्रियः) यज्ञं सेवमाना यजमानसम्बन्धिनः (सप्तयः) अश्वाः (सवना) यज्ञस्थलं प्रति (उपवहन्तु, इत्) उपनयन्त्वेव ॥१४॥