वांछित मन्त्र चुनें

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् । अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

agnir jātā devānām agnir veda martānām apīcyam | agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same ||

पद पाठ

अ॒ग्निः । जा॒ता । दे॒वाना॑म् । अ॒ग्निः । वे॒द॒ । मर्ता॑नाम् । अ॒पी॒च्य॑म् । अ॒ग्निः । सः । द्र॒वि॒णः॒ऽदाः । अ॒ग्निः । द्वारा॑ । वि । ऊ॒र्णु॒ते॒ । सुऽआ॑हुतः । नवी॑यसा । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.६

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:6 | अष्टक:6» अध्याय:3» वर्ग:23» मन्त्र:1 | मण्डल:8» अनुवाक:5» मन्त्र:6


बार पढ़ा गया

शिव शंकर शर्मा

अब उसके गुणों का कीर्तन करते हैं।

पदार्थान्वयभाषाः - (अग्ने) हे सर्वशक्तिमन् ! (तुभ्यम्) तेरी प्रीति के लिये (आसनि) विद्वान् मनुष्यों के मुख में (घृतम्+न) घृत के समान (मन्मानि) मननीय स्तोत्रों को (जुह्वे) होमता हूँ। (देवेषु) देवों में सुप्रसिद्ध (सः) वह तू (पूर्व्यः) पुरातन (शिवः) सुखकारी और (दूतः) दूत के समान है, अतः तेरी कृपा से (अन्यके+समे) अन्य सब ही दुष्ट मनुष्य (नभन्ताम्) विनष्ट हो जावें ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

तदीयगुणकीर्तनम्।

पदार्थान्वयभाषाः - हे अग्ने=सर्वशक्ते ! घृतन्न=घृतमिव। तुभ्यम्=तव प्रीत्यर्थम्। अहम्। असनि=मनुष्याणं मुखे। मन्मानि=मननीयानि स्तोत्राणि। कम्=सुखेन। जुह्वे। देवेषु प्रसिद्धः। स त्वम्। ममैतत्कार्य्यम्। प्रचिकिद्धि=जानीहि। त्वं हि। पूर्व्यः=पुरातनोऽसि। शिवो दूतश्चासि। अतस्तव कृपया। अन्यके=अन्ये। समे=सर्वे। विवस्वतः=विवस्वतो मनुष्याः। नभन्ताम्=विनश्यन्तु ॥३॥