वांछित मन्त्र चुनें

अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ । स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥

अंग्रेज़ी लिप्यंतरण

agne manmāni tubhyaṁ kaṁ ghṛtaṁ na juhva āsani | sa deveṣu pra cikiddhi tvaṁ hy asi pūrvyaḥ śivo dūto vivasvato nabhantām anyake same ||

पद पाठ

अग्ने॑ । मन्मा॑नि । तुभ्य॑म् । कम् । घृ॒तम् । न । जु॒ह्वे॒ । आ॒सनि॑ । सः । दे॒वेषु॑ । प्र । चि॒कि॒द्धि॒ । त्वम् । हि । असि॑ । पू॒र्व्यः । शि॒वः । दू॒तः । वि॒वस्व॑तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥ ८.३९.३

ऋग्वेद » मण्डल:8» सूक्त:39» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:22» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

विद्वान् राजा और दूत आदरणीय हैं, यह विषय कहते हैं।

पदार्थान्वयभाषाः - (याभ्याम्) जिन इन्द्र और अग्नि अर्थात् राजा और राजदूत के लिये (गायत्रम्+ऋच्यते) गायत्र नाम का साम कहा जाता है, उन (सरस्वतीवतोः) विद्यापूर्ण (इन्द्राग्न्योः) राजा और दूत के निकट (अवः+अहम्+वृणे) रक्षा और साहाय्य की याचना मैं करता हूँ ॥१०॥
भावार्थभाषाः - प्रजाजन राजा के निकट साहाय्यार्थ याचना करे ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

विद्वांसौ राजदूतावादरणीयौ।

पदार्थान्वयभाषाः - याभ्यामिन्द्राग्नीभ्याम्। गायत्रं साम। ऋच्यते=स्तूयते। तयोः। सरस्वतीवतोः=विद्यावतोः इन्द्राग्न्योः अवः=रक्षणम्। अहमावृणै=याचे ॥१०॥