वांछित मन्त्र चुनें

श्या॒वाश्व॑स्य सुन्व॒तोऽत्री॑णां शृणुतं॒ हव॑म् । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

अंग्रेज़ी लिप्यंतरण

śyāvāśvasya sunvato trīṇāṁ śṛṇutaṁ havam | indrāgnī somapītaye ||

पद पाठ

श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । अत्री॑णाम् । शृ॒णु॒त॒म् । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥ ८.३८.८

ऋग्वेद » मण्डल:8» सूक्त:38» मन्त्र:8 | अष्टक:6» अध्याय:3» वर्ग:21» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (नरा) हे नेता (इन्द्राग्नी) राजन् तथा दूत ! आप (इमा+सवना) इन प्रातःसवन, माध्यन्दिनसवन और सायंसवन तीनों दैनिक यज्ञों को (जुषेथाम्) सेवें (यैः) जिनसे (हव्यानि) दातव्य द्रव्यों को आप (ऊहथुः) इतस्ततः पहुँचाया करते हैं ॥५॥
भावार्थभाषाः - यज्ञादि शुभकर्मों में जिस-२ उद्देश्य से जो-२ दान हो, उनको वहाँ-२ राजा और दूत पहुँचाने का प्रयत्न करें ॥५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे इन्द्राग्नी ! हे नरा=नेतारौ ! इमा=इमानि। सवना सवनानि=प्रात्यहिकयज्ञान्। जुषेथाम्=सेवेथाम्। युवाम्। यैः सवनैः। हव्यानि=दातव्यद्रव्याणि। ऊहथुः=इतस्ततो वहथः ॥५॥