वांछित मन्त्र चुनें

हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

haṁsāv iva patatho adhvagāv iva somaṁ sutam mahiṣevāva gacchathaḥ | sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā ||

पद पाठ

हं॒सौऽइ॑व । प॒त॒थः॒ । अ॒ध्व॒गौऽइ॑व । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.८

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:8 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:8


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - राजन् ! तथा मन्त्रिवर्ग (हंसा+इव) जैसे पिपासित हंस पक्षी (अध्वगौ+इव) जैसे पिपासित मार्गगामी पुरुष और (महिषौ+इव) जैसे भैंस इत्यादि जल की ओर दौड़ते हैं, वैसे ही आप (सुतम्) मनुष्यों से तैयार किये हुए (सोमम्) अखिल पदार्थों की ओर जाँचने के लिये जाते हैं। आप धन्य हैं (इह) इत्यादि पूर्ववत् ॥८॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ ! हंसौ विहगौ, अध्वगौ=मार्गगामिनौ महिषौ च पिपासितौ सन्तावुदकं प्रति पततस्तथैव यूयमपि। सुतं सोमं प्रति पतथः। व्याख्यातमन्यत् ॥८॥