वांछित मन्त्र चुनें

र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥

अंग्रेज़ी लिप्यंतरण

raśmīm̐r iva yacchatam adhvarām̐ upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||

पद पाठ

र॒श्मीन्ऽइ॑व । य॒च्छ॒त॒म् । अ॒ध्व॒रान् । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.२१

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:21 | अष्टक:6» अध्याय:3» वर्ग:17» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:21


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् तथा मन्त्रिमण्डल ! आप (सुन्वतः) शुभकर्मों में प्रवृत्त (श्यावाश्वस्य) रोगीजन के (अध्वरान्) हिंसारहित यागों को (रश्मीन्+इव) घोड़े के लगाम जैसे (यच्छतम्) संभालिये। शेष पूर्ववत् •॥२१॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! सुन्वतः श्यावाश्वस्य। अध्वरान् शुभकर्माणि सारहितानि। रश्मीन् इव=अश्वस्य प्रग्रहानिव। यच्छतं धारयतम्। शेषं व्याख्यातम् ॥२१॥