वांछित मन्त्र चुनें

कण्वे॑भिर्धृष्ण॒वा धृ॒षद्वाजं॑ दर्षि सह॒स्रिण॑म् । पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम॑न्तमीमहे ॥

अंग्रेज़ी लिप्यंतरण

kaṇvebhir dhṛṣṇav ā dhṛṣad vājaṁ darṣi sahasriṇam | piśaṅgarūpam maghavan vicarṣaṇe makṣū gomantam īmahe ||

पद पाठ

कण्वे॑भिः । धृ॒ष्णो॒ इति॑ । आ । धृ॒षत् । वाज॑म् । द॒र्षि॒ । स॒ह॒स्रिण॑म् । पि॒शङ्ग॑ऽरूपम् । म॒घ॒ऽव॒न् । वि॒ऽच॒र्ष॒णे॒ । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥ ८.३३.३

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:3 | अष्टक:6» अध्याय:3» वर्ग:7» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:3