वांछित मन्त्र चुनें

एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् । नायमच्छा॑ म॒घवा॑ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतु॑: ॥

अंग्रेज़ी लिप्यंतरण

endra yāhi pītaye madhu śaviṣṭha somyam | nāyam acchā maghavā śṛṇavad giro brahmokthā ca sukratuḥ ||

पद पाठ

आ । इ॒न्द्र॒ । या॒हि॒ । पी॒तये॑ । मधु॑ । श॒वि॒ष्ठ॒ । सो॒म्यम् । न । अ॒यम् । अच्छ॑ । म॒घऽवा॑ । शृ॒णव॑त् । गिरः॑ । ब्रह्म॑ । उ॒क्था । च॒ । सु॒ऽक्रतुः॑ ॥ ८.३३.१३

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:13 | अष्टक:6» अध्याय:3» वर्ग:9» मन्त्र:3 | मण्डल:8» अनुवाक:5» मन्त्र:13