वांछित मन्त्र चुनें

वृषा॒ सोता॑ सुनोतु ते॒ वृष॑न्नृजीपि॒न्ना भ॑र । वृषा॑ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं॑ स्थातर्हरीणाम् ॥

अंग्रेज़ी लिप्यंतरण

vṛṣā sotā sunotu te vṛṣann ṛjīpinn ā bhara | vṛṣā dadhanve vṛṣaṇaṁ nadīṣv ā tubhyaṁ sthātar harīṇām ||

पद पाठ

वृषा॑ । सोता॑ । सु॒नो॒तु॒ । ते॒ । वृष॑न् । ऋ॒जी॒पि॒न् । आ । भ॒र॒ । वृषा॑ । द॒ध॒न्वे॒ । वृष॑णम् । न॒दीषु॑ । आ । तुभ्य॑म् । स्था॒तः॒ । ह॒री॒णा॒म् ॥ ८.३३.१२

ऋग्वेद » मण्डल:8» सूक्त:33» मन्त्र:12 | अष्टक:6» अध्याय:3» वर्ग:9» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:12