वांछित मन्त्र चुनें

अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे । इळा॑ धेनु॒मती॑ दुहे ॥

अंग्रेज़ी लिप्यंतरण

asya prajāvatī gṛhe saścantī dive-dive | iḻā dhenumatī duhe ||

पद पाठ

अस्य॑ । प्र॒जाऽव॑ती । गृ॒हे । अस॑श्चन्ती । दि॒वेऽदि॑वे । इळा॑ । धे॒नु॒ऽमती॑ । दु॒हे॒ ॥ ८.३१.४

ऋग्वेद » मण्डल:8» सूक्त:31» मन्त्र:4 | अष्टक:6» अध्याय:2» वर्ग:38» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - जो मन से ईश्वर की उपासना करता है (अस्य) इसके (गृहे) गृह में (दिवेदिवे) दिन-दिन (प्रजावती) पुत्रादिकों से संयुक्त (असश्चन्ती) अचला और (धेनुमती) गौ आदि पशुओं से प्रशस्त (इला) अन्नराशि (दुहे) दुही जाती है। जैसे गौ दुही जाती है अर्थात् स्वेच्छानुसार दूध निकाल अपने काम में लाते हैं, तद्वत् उस उपासक के गृह में उतने अन्न होते हैं, जिनसे बहुत खर्च करने पर भी कभी क्षीण नहीं होता है ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - यः खलु मनसेश्वरमुपास्ते। अस्योपासकस्य। गृहे। दिवेदिवे दिनेदिने प्रतिदिनम्। इला अन्नम्। दुहे दुह्यते। यथा गौः पयसा स्वामिनं पुष्णाति तथैव अन्नमपि सदा वर्धमानम्। कीदृशी इला। प्रजावती पुत्रादिसंयुक्ता। तथा असश्चन्ती सश्चतिर्गतौ अवलेत्यर्थः। धेनुमती धेनुप्रभृतिपशुभिर्युक्ता भवति ॥४॥