वांछित मन्त्र चुनें

वाशी॒मेको॑ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ॥

अंग्रेज़ी लिप्यंतरण

vāśīm eko bibharti hasta āyasīm antar deveṣu nidhruviḥ ||

पद पाठ

वाशी॑म् । एकः॑ । बि॒भ॒र्ति॒ । हस्ते॑ । आ॒य॒सीम् । अ॒न्तः । दे॒वेषु॑ । निऽध्रु॑विः ॥ ८.२९.३

ऋग्वेद » मण्डल:8» सूक्त:29» मन्त्र:3 | अष्टक:6» अध्याय:2» वर्ग:36» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

कर्णदेव का गुण दिखलाते हैं।

पदार्थान्वयभाषाः - (देवेषु+अन्तः) देवों के मध्य (निध्रुविः) निश्चलस्थाननिवासी (एकः) एक कर्णरूप देव (हस्ते) हाथ में (आयसीम्) लोहनिर्मित (वाशीम्) वसूल (बिभर्ति) रखता है ॥३॥
भावार्थभाषाः - प्रथम कर्णदेव सब सुनकर और निश्चयकर मनोद्वारा आत्मा से कहता है, तब वह काट-छाँट करता है, अतः यहाँ वाशी का वर्णन है ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

कर्णदेवं दर्शयति।

पदार्थान्वयभाषाः - देवेषु=देवानाम्। अन्तर्मध्ये। निध्रुविः=निश्चले स्थाने वर्तमानः। एकः=कर्णदेवः। हस्ते। आयसीम्=लोहनिर्मिताम्। वाशीम्= तक्षणसाधनं कुठारम्। “वाशृ शब्दे” वाशते शब्दयते आक्रन्दयति शत्रूननयेति वाशी। बिभर्ति=धारयति ॥३॥