वांछित मन्त्र चुनें

विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे॑दसो॒ भुव॑न्वृ॒धे रि॒शाद॑सः । अरि॑ष्टेभिः पा॒युभि॑र्विश्ववेदसो॒ यन्ता॑ नोऽवृ॒कं छ॒र्दिः ॥

अंग्रेज़ी लिप्यंतरण

viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ | ariṣṭebhiḥ pāyubhir viśvavedaso yantā no vṛkaṁ chardiḥ ||

पद पाठ

विश्वे॑ । हि । स्म॒ । मन॑वे । वि॒श्वऽवे॑दसः॑ । भुव॑न् । वृ॒धे । रि॒शाद॑सः । अरि॑ष्टेभिः । पा॒युऽभिः॑ । वि॒श्व॒ऽवे॒द॒सः॒ । यन्त॑ । नः॒ । अ॒वृ॒कम् । छ॒र्दिः ॥ ८.२७.४

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:4 | अष्टक:6» अध्याय:2» वर्ग:31» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

गृह या यज्ञशाला को शुद्ध बनाकर रक्खे, यह दिखलाते हैं।

पदार्थान्वयभाषाः - (मनवे+वृधे) मनुष्यजाति के कल्याण और वृद्धि के लिये (विश्ववेदसः) सर्वधन और विज्ञानसहित (विश्वे+हि+स्म) सब ही विद्वद्गण (भुवन्) होवें और (रिशादसः) उनके शत्रुओं और विघ्नों के नाश करनेवाले होवें और (विश्ववेदसः) हे सर्वधनविज्ञानसम्पन्न बुद्धिमान् मनुष्यों ! आप सब (अरिष्टेभिः+पायुभिः) बाधारहित रक्षाओं से युक्त होकर (नः) हमारे (छर्दिः) निवासस्थान को (अवृकम्+यन्त) पाप और बाधारहित कीजिये ॥४॥
भावार्थभाषाः - प्रत्येक पुरुष को उचित है कि वह अपने गृह को शुद्ध पवित्र बना रक्खे ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

गृहं शोधनीयमिति दर्शयति।

पदार्थान्वयभाषाः - विश्ववेदसः=सर्वधनज्ञानाः। रिशादसः=शत्रूणां विनाशकाश्च। विश्वे=सर्वे देवाः। मनवे=मनोः। वृधे=वर्धनाय। भुवन्=भवन्तु। अपि च। हे विश्ववेदसः ! अरिष्टेभिः=बाधारहितैः। पायुभिः=पालनैः सह। नः=अस्मभ्यम्। अवृकम्=चोरादिरहितं पापादिविरहितम्। छर्दिः=गृहम्। यन्त=प्रयच्छत ॥४॥