वांछित मन्त्र चुनें

प्र व॑: शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् । न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ॥

अंग्रेज़ी लिप्यंतरण

pra vaḥ śaṁsāmy adruhaḥ saṁstha upastutīnām | na taṁ dhūrtir varuṇa mitra martyaṁ yo vo dhāmabhyo vidhat ||

पद पाठ

प्र । वः॒ । शं॒सा॒मि॒ । अ॒द्रु॒हः॒ । स॒म्ऽस्थे । उप॑ऽस्तुतीनाम् । न । तम् । धू॒र्तिः । व॒रु॒ण॒ । मि॒त्र॒ । मर्त्य॑म् । यः । वः॒ । धाम॑ऽभ्यः । अवि॑धत् ॥ ८.२७.१५

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:15 | अष्टक:6» अध्याय:2» वर्ग:33» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:15


बार पढ़ा गया

शिव शंकर शर्मा

यह प्रार्थना विद्वानों की गोष्ठी के लाभ के लिये है।

पदार्थान्वयभाषाः - (अद्रुहः) हे द्रोहरहित हिंसाशून्य विद्वानो ! मैं उपासक (उपस्तुतीनाम्) मनोहर स्तोत्रों के (संस्थे) स्थान में अर्थात् यज्ञादिस्थलों में (वः) तुम्हारी ही (प्रशंसामि) प्रशंसा करता हूँ। (वरुण+मित्र) हे वरणीय हे मित्र विद्वानो ! (यः) जो मनुष्य (धामभ्यः) मन, वचन और कार्य से (वः+विधत्) तुम्हारी सेवा करता है, (तम्+मर्त्यम्) उस मनुष्य के (धूर्तिः) शत्रुओं की ओर से वध (न) प्राप्त नहीं होता है ॥१५॥
भावार्थभाषाः - निश्छल निष्कपट हो प्रेम से विद्वानों की सेवा करो और उनसे उत्तमोत्तम शिक्षा ग्रहण करो ॥१५॥
बार पढ़ा गया

शिव शंकर शर्मा

विद्वद्गोष्ठीलाभाय प्रार्थना।

पदार्थान्वयभाषाः - हे अद्रुहः=द्रोहशून्याः। उपस्तुतीनाम्=प्रियस्तोत्राणाम्। संस्थे=स्थाने यज्ञे। वः=युष्मान्। प्रशंसामि। हे वरुण=वरणीय ! हे मित्र ! यः पुरुषः। वः=युष्मान्। धामभ्यः=धामभ्यो मनोवचनकायैः। विधत्=परिचरति=सेवते। तं मर्त्यम्। धूर्तिः=वधः। न प्राप्नोति ॥१५॥