वांछित मन्त्र चुनें

दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कं सरा॑तयः । ते नो॑ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विद॑: ॥

अंग्रेज़ी लिप्यंतरण

devāso hi ṣmā manave samanyavo viśve sākaṁ sarātayaḥ | te no adya te aparaṁ tuce tu no bhavantu varivovidaḥ ||

पद पाठ

दे॒वासः॑ । हि । स्म॒ । मन॑वे । सऽम॑न्यवः । विश्वे॑ । सा॒कम् । सऽरा॑तयः । ते । नः॒ । अ॒द्य । ते । अ॒प॒रम् । तु॒चे । तु । नः॒ । भव॑न्तु । व॒रि॒वः॒ऽविदः॑ ॥ ८.२७.१४

ऋग्वेद » मण्डल:8» सूक्त:27» मन्त्र:14 | अष्टक:6» अध्याय:2» वर्ग:33» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:14


बार पढ़ा गया

शिव शंकर शर्मा

इससे विद्वानों का उदारत्व दिखलाते हैं।

पदार्थान्वयभाषाः - (मनवे) ईश्वरीय विभूतियों के मनन और जाननेवाले पुरुष के लिये (विश्वे+देवासः) सब ही विद्वान् (समन्यवः+हि+स्म) समान रीति से प्रीति और सम्मान करते आए हैं और (साकम्+सरातयः) साथ-२ उनको धन, ज्ञान और उत्तमोत्तम शिक्षा भी देते आए हैं। (ते) वे विद्वद्वर्ग (अद्य) आज (अपरम्) और आगामी दिनों में अर्थात् सदा (नः) वर्तमानकालिक हमको (तु+नः+तुचे) और हमारे भावी सन्तान के लिये (वरिवोविदः+भवन्तु) सब प्रकार के सुख पहुँचानेवाले होवें ॥१४॥
भावार्थभाषाः - विद्वद्वर्ग कदापि आलस्य और घृणा न करके प्रजाओं में जा-जाकर सद्विद्या का बीज बोया करें ॥१४॥
बार पढ़ा गया

शिव शंकर शर्मा

विदुषामुदारत्वं दर्शयत्यनया।

पदार्थान्वयभाषाः - मनवे=ईश्वरीयविभूतीनां मन्त्रे विज्ञात्रे च पुरुषाय। विश्वे+देवासः=सर्वे विद्वांसः। समन्यवः=समानमनसः= समानप्रीतयः। हि स्म। साकम्+सरातयः=सार्धमेव दानसहिता भवन्ति। ते देवाः। अद्य=अस्मिन् दिने। ते। अपरम्=आगामिषु च दिवसेषु। नः=अस्माकम्। तु=पुनः। नस्तुचे=अस्माकमपत्याय च। वरिवोविदः=वरिवसां धनानां लम्भयितारः। भवन्तु ॥१४॥