वांछित मन्त्र चुनें

ता वा॑म॒द्य ह॑वामहे ह॒व्येभि॑र्वाजिनीवसू । पू॒र्वीरि॒ष इ॒षय॑न्ता॒वति॑ क्ष॒पः ॥

अंग्रेज़ी लिप्यंतरण

tā vām adya havāmahe havyebhir vājinīvasū | pūrvīr iṣa iṣayantāv ati kṣapaḥ ||

पद पाठ

ता । वा॒म् । अ॒द्य । ह॒वा॒म॒हे॒ । ह॒व्येभिः॑ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पू॒र्वीः । इ॒षः । इ॒षय॑न्तौ । अति॑ । क्ष॒पः ॥ ८.२६.३

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:3 | अष्टक:6» अध्याय:2» वर्ग:26» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:3


बार पढ़ा गया

शिव शंकर शर्मा

राजकर्म कहते हैं।

पदार्थान्वयभाषाः - (वाजिनीवसू) हे अन्नादि परिपूर्ण धनवाले राजन् तथा मन्त्रिदल ! (ता+वाम्) उन आप सबको (अद्य) आज (अति+क्षपः) रात्रि के बीतने के पश्चात् अर्थात् प्रातःकाल (हवामहे) आदर के साथ बुलाते हैं (हव्येभिः) स्तुतियों के द्वारा आपका सत्कार करते हैं, आप सब (पूर्वीः+इषः) बहुत से धनों को (इषयन्तौ) इकट्ठा करने के लिये इच्छा करें ॥३॥
भावार्थभाषाः - राजा को उचित है कि प्रजा के हित के लिये बहुत सा धन एकत्रित कर रक्खें ॥३॥
बार पढ़ा गया

शिव शंकर शर्मा

राजकर्माण्याह।

पदार्थान्वयभाषाः - हे वाजिनीवसू=हे वर्षणशीलधनवन्तौ ! हे विज्ञानधनवन्तौ ! ता+वाम्=तौ युवाम्। अद्य=अस्मिन् दिने। अति+क्षपः=क्षपाया रात्रेः अतिक्रमे। हव्येभिः=हविर्लक्षणैः स्तोत्रैः सह। हवामहे। कीदृशौ। पूर्वीः=बह्वीः। इषः=अन्नानि। इषयन्तौ=इच्छन्तौ ॥३॥