वांछित मन्त्र चुनें

स त्वं नो॑ देव॒ मन॑सा॒ वायो॑ मन्दा॒नो अ॑ग्रि॒यः । कृ॒धि वाजाँ॑ अ॒पो धिय॑: ॥

अंग्रेज़ी लिप्यंतरण

sa tvaṁ no deva manasā vāyo mandāno agriyaḥ | kṛdhi vājām̐ apo dhiyaḥ ||

पद पाठ

सः । त्वम् । नः॒ । दे॒व॒ । मन॑सा । वायो॒ इति॑ । म॒न्दा॒नः । अ॒ग्रि॒यः । कृ॒धि । वाजा॑न् । अ॒पः । धियः॑ ॥ ८.२६.२५

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:25 | अष्टक:6» अध्याय:2» वर्ग:30» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:25


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी को दिखलाते हैं।

पदार्थान्वयभाषाः - (देव+वायो) हे दिव्यगुणसम्पन्न नायक ! जिस हेतु आप (मन्दानः) आनन्दित होकर प्रजाओं को आनन्दित कर रहे हैं (अग्रियः) सेनाओं के अग्रगामी होते हैं, इसलिये (स त्वम्) वह आप (मनसा) अपने मन से (नः) हम लोगों के (वाजान्) अन्नों को (अपः) क्षेत्र के लिये जलों को (धियः) और उत्साहों को (कृधि) बढ़ावें ॥२५॥
भावार्थभाषाः - सेनानी अन्न, जल और प्रजोत्साह को भी विविध उपायों से बढ़ाया करें ॥२५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेव दर्शयति।

पदार्थान्वयभाषाः - हे देव ! वायो ! मनसा=स्वकीयेन चेतसा। मन्दानः=हृष्यन्। अग्रियः=अग्रगामी। स त्वम्। नः=अस्माकम्। वाजान्=अन्नानि। अपः=जलानि। धियः=कर्माणि। कृधि=कृणु ॥२५॥