वांछित मन्त्र चुनें

अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव॑म् । नेदी॑यसः कूळयातः प॒णीँरु॒त ॥

अंग्रेज़ी लिप्यंतरण

aśvinā sv ṛṣe stuhi kuvit te śravato havam | nedīyasaḥ kūḻayātaḥ paṇīm̐r uta ||

पद पाठ

अ॒श्विना॑ । सु । ऋ॒षे॒ । स्तु॒हि॒ । कु॒वित् । ते॒ । श्रव॑तः । हव॑म् । नेदी॑यसः । कू॒ळ॒या॒तः॒ । प॒णीन् । उ॒त ॥ ८.२६.१०

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:10 | अष्टक:6» अध्याय:2» वर्ग:27» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी को कहते हैं।

पदार्थान्वयभाषाः - (ऋषे) हे ऋषे ! आप (अश्विना+सु+स्तुहि) राजा और मन्त्रिदलों के गुणों को अच्छे प्रकार प्रकाशित कीजिये (ते) तेरी (कुवित्+हवम्) प्रार्थना को अनेक बार (श्रवतः) सुनेंगे (उत) और (नेदीयसः+पणीन्) समीपी कुटिलगामी पुरुषों को (कूलयातः) दण्ड देकर दूर करेंगे ॥१०॥
भावार्थभाषाः - कूलयातः−“कुडि दाहे”। दाहार्थक कुण्ड धातु से बनता है। पणि=जिसका व्यवहार अच्छा नहीं। वाणिज्य आदि व्यवहार में कुटिल पुरुषों को दण्ड देना भी राज्य का काम है ॥१०॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - हे ऋषे ! त्वम्। अश्विना=अश्विनौ। सुष्टुहि। ते=तव। कुवित्=बहुवारम्। हवम्=आह्वानम्। श्रवतः=शृणुतः। उत=अपि च। नेदीयसः=समीपस्थान्। पणीन्। कूलयातः=विनाशयतः ॥१०॥