वांछित मन्त्र चुनें

ते नो॑ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं॑ सुदानवः । अरि॑ष्यन्तो॒ नि पा॒युभि॑: सचेमहि ॥

अंग्रेज़ी लिप्यंतरण

te no nāvam uruṣyata divā naktaṁ sudānavaḥ | ariṣyanto ni pāyubhiḥ sacemahi ||

पद पाठ

ते । नः॒ । ना॒वम् । उ॒रु॒ष्य॒त॒ । दिवा॑ । नक्त॑म् । सु॒ऽदा॒न॒वः॒ । अरि॑ष्यन्तः । नि । पा॒युऽभिः॑ । स॒चे॒म॒हि॒ ॥ ८.२५.११

ऋग्वेद » मण्डल:8» सूक्त:25» मन्त्र:11 | अष्टक:6» अध्याय:2» वर्ग:23» मन्त्र:1 | मण्डल:8» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को दिखलाते हैं।

पदार्थान्वयभाषाः - (सुदानवः) हे अपनी रक्षा से सुन्दर दान देनेवाले सेनानायको ! (ते) वे आप सब (नः+नावम्) हमारे व्यापारी जहाजों को (दिवा) दिन में (नक्तम्) रात्रि में (उरुष्यत) पालिये और (पायुभिः) आप रक्षकों के साथ हम सब (अरिष्यन्तः) हिंसित न होकर अर्थात् अच्छे प्रकार पालित होकर (निसचेमहि) अपने-२ काम में सदा लगे हुए रहें ॥११॥
भावार्थभाषाः - जो राज्य की रक्षा में नियुक्त हों, वे सचिन्त होकर सब पदार्थों के ऊपर ध्यान रक्खें, जिससे प्रजाएँ सुखी रहें ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमेवार्थं दर्शयति।

पदार्थान्वयभाषाः - हे सुदानवः=शोभनदातारः सेनानायकाः ! ते=यूयम्। नोऽस्माकम्। नावम्। दिवा नक्तम्। उरुष्यत=पालयत। पायुभिः=रक्षकैर्युष्माभिः सह। अरिष्यन्तः=अहिंसिता वयम्। निसचेमहि=नितरां समवेता भवेम ॥११॥