वांछित मन्त्र चुनें

य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु । वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥

अंग्रेज़ी लिप्यंतरण

ya ṛkṣād aṁhaso mucad yo vāryāt sapta sindhuṣu | vadhar dāsasya tuvinṛmṇa nīnamaḥ ||

पद पाठ

यः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु । वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥ ८.२४.२७

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:27 | अष्टक:6» अध्याय:2» वर्ग:20» मन्त्र:2 | मण्डल:8» अनुवाक:4» मन्त्र:27


बार पढ़ा गया

शिव शंकर शर्मा

विघ्नविनाश के लिये पुनः प्रार्थना।

पदार्थान्वयभाषाः - (वः) जो परमात्मा हम लोगों को (ऋक्षात्+अंहसः) घातक (यद्वा) ऋक्ष पशुवत् भयानक पाप से (मुचत्) छुड़ाता है (वा) अथवा (यः) जो (सप्तसिन्धुषु) सर्पणशील नदियों के तट पर (आर्य्यात्) शोभा और सौभाग्य दिखलाता है यद्वा (सप्तसिन्धुषु) नयनादि सप्त इन्द्रिययुक्त शिर में विज्ञान देता है, वही सबका पूज्य है। (तुविनृम्ण) हे बहुधन इन्द्र ! (दासस्य) जगत् में उपद्रवकारी मनुष्य को दूर करने के लिये (वधः) हननसाधक आयुध (नीनमः) नीचे कर ॥२७॥
भावार्थभाषाः - हमारे जो समय-२ पर विघ्न उत्पन्न होते हैं, उनके विनाश के लिये भी वही प्रार्थनीय है ॥२७॥
बार पढ़ा गया

शिव शंकर शर्मा

विघ्नविनाशाय पुनः प्रार्थना।

पदार्थान्वयभाषाः - य इन्द्रः। अस्मान्। ऋक्षात्=घातकात्=ऋक्षपशुवद् भयानकात्। अंहसः=पापात्। मुचत्=मुञ्चति यः। सप्तसिन्धुषु=सर्पणशीलासु नदीषु। वा=यद्वा। आर्य्यात्=धनं प्रेरयति। यद्वा। सप्तसिन्धुषु=शिरःसु। विज्ञानं प्रेरयति। हे तुविनृम्ण=बहुधनेन्द्र ! दासस्य=उपक्षपितुर्जनस्य बधाय। बध=हननसाधकमायुधम्। नीनमः=नमय ॥२७॥