वांछित मन्त्र चुनें

यस्यामि॑तानि वी॒र्या॒३॒॑ न राध॒: पर्ये॑तवे । ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥

अंग्रेज़ी लिप्यंतरण

yasyāmitāni vīryā na rādhaḥ paryetave | jyotir na viśvam abhy asti dakṣiṇā ||

पद पाठ

यस्य॑ । अमि॑तानि । वी॒र्या॑ । न । राधः॑ । परि॑ऽएतवे । ज्योतिः॑ । न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥ ८.२४.२१

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:21 | अष्टक:6» अध्याय:2» वर्ग:19» मन्त्र:1 | मण्डल:8» अनुवाक:4» मन्त्र:21


बार पढ़ा गया

शिव शंकर शर्मा

उसका महत्त्व दिखलाते हैं।

पदार्थान्वयभाषाः - हे मनुष्यों ! (यस्य+वीर्य्याः) जिसके वीर्य्य अर्थात् कर्म (अमितानि) अपरिमित अनन्त और अहिंस्य हैं, (यस्यः+राधः) जिसकी सम्पत्ति (पर्य्येतवे+न) परिमित नहीं, (दक्षिणा) जिसका ज्ञान (विश्वम्+अभ्यस्ति) सर्वत्र फैला हुआ है, (ज्योतिः+न) जैसे सूर्य्य की ज्योति सर्वत्र फैली हुई है ॥२१॥
भावार्थभाषाः - जिसके बल, वीर्य्य और दान अनन्त हैं, वही मनुष्य-जाति के उपास्य इष्टदेव हैं ॥२१॥
बार पढ़ा गया

शिव शंकर शर्मा

तस्य महत्त्वं दर्शयति।

पदार्थान्वयभाषाः - हे मनुष्याः ! यस्य। वीर्य्या=वीर्य्याणि। अमितानि=अपरिमितानि निरवधीनि अहिंस्यानि च सन्ति। यस्य। राधः=धनम्। पर्य्येतवे=पर्य्येतुम्=परिच्छेत्तुम्। न शक्यते। यस्य। दक्षिणा=दानम्। विश्वम्=सर्वम्। अभ्यस्ति=व्याप्नोति। अत्र दृष्टान्तः। ज्योतिर्न=ज्योतिः सूर्य्यादिः। तद्वत् ॥२१॥