वांछित मन्त्र चुनें

अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वच॑: । घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥

अंग्रेज़ी लिप्यंतरण

agorudhāya gaviṣe dyukṣāya dasmyaṁ vacaḥ | ghṛtāt svādīyo madhunaś ca vocata ||

पद पाठ

अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ । घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥ ८.२४.२०

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:20 | अष्टक:6» अध्याय:2» वर्ग:18» मन्त्र:5 | मण्डल:8» अनुवाक:4» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वही विषय आ रहा है।

पदार्थान्वयभाषाः - हे मनुष्यों ! (वचः+वोचत) उस परमात्मा की कीर्तिगान उन वचनों से करो, जो (घृतात्) घृत से भी (मधुनः+च) मधु से भी (स्वादीयः) अधिक स्वादिष्ट हों और (दस्म्यम्) श्राव्य और दृश्य हों, जो इन्द्र (अगोरुधाय) स्तुतियों का श्रोता (गविषे) स्तुतियों का इच्छुक (द्युक्षाय) और सर्वत्र दीप्यमान है ॥२०॥
भावार्थभाषाः - उत्तमोत्तम स्तोत्र रचकर उसकी स्तुतियों का जाप करे ॥२०॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्तते।

पदार्थान्वयभाषाः - अगोरुधाय=गाः स्तुती रुणद्धीति गोरुधः। न गोरुधोऽगोरुधः तस्मै। स्तुतिश्रोत्रे इत्यर्थः। गविषे=गाः स्तोत्राणि इच्छते। द्युक्षाय=दीप्यमानायेन्द्राय। दस्म्यम्=दर्शनीयम्। घृतादपि स्वादीयः। मधुनश्च स्वादीयः। वचः। वोचत=ब्रूत ॥२०॥