वांछित मन्त्र चुनें

नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शस॑: । मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॑: ॥

अंग्रेज़ी लिप्यंतरण

nū anyatrā cid adrivas tvan no jagmur āśasaḥ | maghavañ chagdhi tava tan na ūtibhiḥ ||

पद पाठ

नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॑ । ज॒ग्मुः॒ । आ॒ऽशसः॑ । मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥ ८.२४.११

ऋग्वेद » मण्डल:8» सूक्त:24» मन्त्र:11 | अष्टक:6» अध्याय:2» वर्ग:17» मन्त्र:1 | मण्डल:8» अनुवाक:4» मन्त्र:11


बार पढ़ा गया

शिव शंकर शर्मा

वही स्तुत्य है यह दिखलाते हैं।

पदार्थान्वयभाषाः - (अद्रिवः) हे संसारधारक (मघवन्) हे सर्वधनसम्पन्न ! (नः+आशसः) हमारे स्तोत्र और अभिलाष (त्वत्+अन्यत्र+चित्) तुझको छोड़कर अन्य किन्हीं देवों में (नू+जग्मुः) कदापि न गये न जाते हैं (तत्) इसलिये (तव+ऊतिभिः) तू अपनी रक्षा और सहायता से (नः+शग्धि) हमको सब प्रकार सामर्थ्ययुक्त कर ॥११॥
भावार्थभाषाः - वही हमको सर्व कार्य में समर्थ कर सकता है, यदि मन से उसकी स्तुति करें ॥११॥
बार पढ़ा गया

शिव शंकर शर्मा

स एव स्तुत्य इति दर्शयति।

पदार्थान्वयभाषाः - हे अद्रिवः=हे संसारधारक ! हे मघवन् ! नः=अस्माकम्। आशसः=आशंसनानि=स्तोत्राणि। अभिलाषा वा। त्वत्=त्वत्तः। अन्यत्र+चित्=अन्येषु देवेषु। नू=नहि कदापि। जग्मुः=गच्छन्ति। तत्तस्मात्। तव। ऊतिभिः=रक्षाभिः। नोऽस्मान्। शग्धि=शक्तान् कुरु ॥११॥