वांछित मन्त्र चुनें

यू॒यं रा॑जान॒: कं चि॑च्चर्षणीसह॒: क्षय॑न्तं॒ मानु॑षाँ॒ अनु॑ । व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्य॑: ॥

अंग्रेज़ी लिप्यंतरण

yūyaṁ rājānaḥ kaṁ cic carṣaṇīsahaḥ kṣayantam mānuṣām̐ anu | vayaṁ te vo varuṇa mitrāryaman syāmed ṛtasya rathyaḥ ||

पद पाठ

यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ । व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥ ८.१९.३५

ऋग्वेद » मण्डल:8» सूक्त:19» मन्त्र:35 | अष्टक:6» अध्याय:1» वर्ग:35» मन्त्र:5 | मण्डल:8» अनुवाक:3» मन्त्र:35


बार पढ़ा गया

शिव शंकर शर्मा

पुनः वही विषय आ रहा है।

पदार्थान्वयभाषाः - हे आचार्य्यो ! जिस कारण आप (राजानः) सब मनुष्यों के शासनकर्ता हैं और (चर्षणीसहः) दुष्टजनों के दण्ड देनेवाले हैं, इसलिये (कश्चित्) जो कोई (मनुष्यान्+अनु) मनुष्यों के मध्य दुष्टकर्म करता हुआ (क्षयन्तम्) निवास कर रहा है, उसको दण्ड दीजिये। (वरुण) हे राजप्रतिनिधि (मित्र) हे ब्राह्मणप्रतिनिधि ! (अर्य्यमन्) हे वैश्यप्रतिनिधि वे (वयम्) हम उपासकगण (ऋतस्य+इत्) सत्य नियम के ही (रथ्यः) नेता (स्याम) होवें ॥३५॥
भावार्थभाषाः - हम लोग सदा सत्य और न्यायपथ पर चलें ॥३५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (राजानः) प्रकाशमान (चर्षणीसहः) शत्रुओं को अभिभूत करनेवाले (यूयम्) आप (मानुषान्, अनु) स्वोपासकों के प्रति (क्षयन्तम्) परिताप उत्पन्न करनेवाले (कंचित्) किसी भी शत्रु को अभिभूत करते हैं (वरुण) हे सेव्य (मित्र) सबके हितकारक (अर्यमन्) ज्ञानिन् ! (वयम्, ते) हम सब (वः) आपके (ऋतस्य, इत्) सत्यमार्ग ही के (रथ्यः) ग्रहीता (स्याम) हों ॥३५॥
भावार्थभाषाः - हे सर्वज्ञ तथा प्रकाशस्वरूप परमात्मन् ! आप वेदविरोधी शत्रुओं को अभिभूत=तिरस्कृत करनेवाले, और वेदविहित कर्म करनेवाले उपासकों की शत्रुओं से रक्षा करते हुए उनको सुख प्राप्त करानेवाले हैं अर्थात् इस संसार में सत्य तथा असत्य दोनों मार्ग प्रचलित हैं, जो असत्यमार्गगामी हैं, वे दण्डनीय होते और सत्यमार्गगामी सदैव सुख अनुभव करते हैं, इसलिये मनुष्यमात्र को सत्य का आश्रयण करना परमावश्यक है, ताकि परमात्मा के प्रिय होकर सुखपूर्ण जीवनवाले हों ॥३५॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदनुवर्त्तते।

पदार्थान्वयभाषाः - हे आदित्याः ! यतो यूयम्। मनुष्याणां राजानः=शासकाः। चर्षणीसहः। तथा। चर्षणीनाम्=दुर्जनानाम्। सहः=दण्डयितारः स्थ। अतः। यः कश्चित्। मनुष्यान्। अनु=अनुलक्ष्य दुष्टकर्माणि कुर्वन्। क्षयन्=निवसन् वर्तते तं दण्डयत। हे वरुण हे मित्र हे अर्य्यमन् ! ते उपासका वयम्। वः=युष्माकम्। ऋतस्य=सत्यनियमस्य। रथ्यः=नेतारः। स्याम इत्=स्यामैव ॥३५॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (राजानः) राजमानाः (चर्षणीसहः) शत्रूणामभिभवितारः (यूयम्) यूयं विद्वांसः (मानुषान्, अनु) स्वजनान् प्रति (क्षयन्तम्) परितपन्तम् (कंचित्) कंचिदपि विरोधिनमभिभवथ (वरुण) हे वरणीय (मित्र) हितभूत (अर्यमन्) ज्ञानिन् ! (वयम्) वयं (ते) ते सर्वे (वः) युष्माकम् (ऋतस्य) सत्यस्य (इत्) एव (रथ्यः) ग्रहीतारः (स्याम) भवेम ॥३५॥