वांछित मन्त्र चुनें

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य । अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥

अंग्रेज़ी लिप्यंतरण

tvam asi praśasyo vidatheṣu sahantya | agne rathīr adhvarāṇām ||

पद पाठ

त्वम् । अ॒सि॒ । प्र॒ऽशस्यः॑ । वि॒दथे॑षु । स॒ह॒न्त्य॒ । अग्ने॑ । र॒थीः । अ॒ध्व॒राणा॑म् ॥ ८.११.२

ऋग्वेद » मण्डल:8» सूक्त:11» मन्त्र:2 | अष्टक:5» अध्याय:8» वर्ग:35» मन्त्र:2 | मण्डल:8» अनुवाक:2» मन्त्र:2


बार पढ़ा गया

शिव शंकर शर्मा

पुनः परमात्मा की ही स्तुति कहते हैं।

पदार्थान्वयभाषाः - (सहन्त्य) हे सब पदार्थों के साथ समानगामी=हे सर्वग अन्तर्य्यामिन् (त्वम्) तू ही (विदथेषु) यज्ञों में (प्रशस्यः) प्रशंसनीय (असि) है, अन्य नहीं। (अग्ने) हे सर्वव्यापिन् देव ! (अध्वराणाम्) विद्वानों, सूर्य्यादिकों, यज्ञों तथा शुभकर्मप्रिय जनों का (रथीः) नेता तू ही है ॥२॥
भावार्थभाषाः - हे मनुष्यों ! सर्वत्र परमात्मा ही को पूजो, क्योंकि वही सबका नेता है ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहन्त्य) हे सहनशील (अग्ने) परमात्मन् ! (विदथेषु) सब यज्ञों में (त्वम्, प्रशस्यः, असि) आप ही स्तुतियोग्य हैं, क्योंकि (अध्वराणाम्) हिंसावर्जित कर्मों के (रथीः) नेता हैं ॥२॥
भावार्थभाषाः - हे परमपिता परमात्मन् ! आप सम्पूर्ण हिंसारहित कर्मों के प्रचारक तथा नेता होने से सब यज्ञादि कर्मों में प्रथम ही स्तुति किये जाते हैं ॥२॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः परमात्मैव स्तूयते।

पदार्थान्वयभाषाः - हे सहन्त्य=सर्वैः पदार्थैः सह समानगन्तः। हन हिंसागत्योः। त्वमेव। विदथेषु=यज्ञेषु। प्रशस्योऽसि=प्रशंसनीयोऽसि नान्यः। कश्चिदित्यर्थः। हे अग्ने=परमात्मन् ! अध्वराणामध्वनो मार्गान् रान्ति=ददति=प्रदर्शयन्ति ये तेऽध्वरा विद्वांसः सूर्य्यादयश्च। यद्वा। अध्वरा हिंसारहिता यज्ञाः। यद्वा। अध्वसु शुभमार्गेषु ये रमन्ते तेऽध्वराः। तेषामध्वराणां रथीर्नेतासि ॥२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सहन्त्य) हे सहनशील (अग्ने) परमात्मन् ! (विदथेषु) सर्वयज्ञेषु (त्वम्, प्रशस्यः, असि) त्वमेव स्तुत्योऽसि (अध्वराणाम्) यतो हिंसारहितकर्मणाम् (रथीः) नेतासि ॥२॥