वांछित मन्त्र चुनें

उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो॑ व॒वर्त॑ति । दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो॑ धि॒या वाज॒ सिषा॑सतः ॥

अंग्रेज़ी लिप्यंतरण

uditā yo niditā veditā vasv ā yajñiyo vavartati | duṣṭarā yasya pravaṇe normayo dhiyā vājaṁ siṣāsataḥ ||

पद पाठ

उत्ऽइ॑ता । यः । निऽदि॑ता । वेदि॑ता । वसु॑ । आ । य॒ज्ञियः॑ । व॒वर्त॑ति । दु॒स्तराः॑ । यस्य॑ । प्र॒व॒णे । न । ऊ॒र्मयः॑ । धि॒या । वाज॑म् । सिसा॑सतः ॥ ८.१०३.११

ऋग्वेद » मण्डल:8» सूक्त:103» मन्त्र:11 | अष्टक:6» अध्याय:7» वर्ग:15» मन्त्र:1 | मण्डल:8» अनुवाक:10» मन्त्र:11