देवता: अग्निः 
              ऋषि: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
              छन्द: निचृद्गायत्री 
              स्वर: षड्जः
            
            त्वया॑ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य । अ॒भि ष्मो॒ वाज॑सातये ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  tvayā ha svid yujā vayaṁ codiṣṭhena yaviṣṭhya | abhi ṣmo vājasātaye ||
                  पद पाठ 
                  
                                त्वया॑ । ह॒ । स्वि॒त् । यु॒जा । व॒यम् । चोदि॑ष्ठेन । य॒वि॒ष्ठ्य॒ । अ॒भि । स्मः॒ । वाज॑ऽसातये ॥ ८.१०२.३
                  ऋग्वेद » मण्डल:8» सूक्त:102» मन्त्र:3 
                  | अष्टक:6» अध्याय:7» वर्ग:9» मन्त्र:3 
                  | मण्डल:8» अनुवाक:10» मन्त्र:3
                
              
               
                  