देवता: अग्निः 
              ऋषि: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
              छन्द: गायत्री
              स्वर: षड्जः
            
            तमर्व॑न्तं॒ न सा॑न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण॑म् । मि॒त्रं न या॑त॒यज्ज॑नम् ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  tam arvantaṁ na sānasiṁ gṛṇīhi vipra śuṣmiṇam | mitraṁ na yātayajjanam ||
                  पद पाठ 
                  
                                तम् । अर्व॑न्तम् । न । सा॒न॒सिम् । गृ॒णी॒हि । वि॒प्र॒ । शु॒ष्मिण॑म् । मि॒त्रम् । न । या॒त॒यत्ऽज॑नम् ॥ ८.१०२.१२
                  ऋग्वेद » मण्डल:8» सूक्त:102» मन्त्र:12 
                  | अष्टक:6» अध्याय:7» वर्ग:11» मन्त्र:2 
                  | मण्डल:8» अनुवाक:10» मन्त्र:12
                
              
              
                  