देवता: अग्निः 
              ऋषि: प्रयोगो भार्गव अग्निर्वा पावको बार्हस्पत्यः ; अथवाग्नी गृहपतियविष्ठौ सहसः सुतौ तयोर्वान्यतरः 
              छन्द: विराड्गायत्री 
              स्वर: षड्जः
            
            शी॒रं पा॑व॒कशो॑चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा । दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ॥
                                    अंग्रेज़ी लिप्यंतरण
                  
                                  मन्त्र उच्चारण
                  śīram pāvakaśociṣaṁ jyeṣṭho yo dameṣv ā | dīdāya dīrghaśruttamaḥ ||
                  पद पाठ 
                  
                                शी॒रम् । पा॒व॒कऽशो॑चिषम् । ज्येष्ठः॑ । यः । दमे॑षु । आ । दी॒दाय॑ । दी॒र्घ॒श्रुत्ऽत॑मः ॥ ८.१०२.११
                  ऋग्वेद » मण्डल:8» सूक्त:102» मन्त्र:11 
                  | अष्टक:6» अध्याय:7» वर्ग:11» मन्त्र:1 
                  | मण्डल:8» अनुवाक:10» मन्त्र:11
                
              
              
                  